Declension table of ?tvādṛśa

Deva

NeuterSingularDualPlural
Nominativetvādṛśam tvādṛśe tvādṛśāni
Vocativetvādṛśa tvādṛśe tvādṛśāni
Accusativetvādṛśam tvādṛśe tvādṛśāni
Instrumentaltvādṛśena tvādṛśābhyām tvādṛśaiḥ
Dativetvādṛśāya tvādṛśābhyām tvādṛśebhyaḥ
Ablativetvādṛśāt tvādṛśābhyām tvādṛśebhyaḥ
Genitivetvādṛśasya tvādṛśayoḥ tvādṛśānām
Locativetvādṛśe tvādṛśayoḥ tvādṛśeṣu

Compound tvādṛśa -

Adverb -tvādṛśam -tvādṛśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria