Declension table of ?tvāca

Deva

NeuterSingularDualPlural
Nominativetvācam tvāce tvācāni
Vocativetvāca tvāce tvācāni
Accusativetvācam tvāce tvācāni
Instrumentaltvācena tvācābhyām tvācaiḥ
Dativetvācāya tvācābhyām tvācebhyaḥ
Ablativetvācāt tvācābhyām tvācebhyaḥ
Genitivetvācasya tvācayoḥ tvācānām
Locativetvāce tvācayoḥ tvāceṣu

Compound tvāca -

Adverb -tvācam -tvācāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria