Declension table of ?tvāṣṭī

Deva

FeminineSingularDualPlural
Nominativetvāṣṭī tvāṣṭyau tvāṣṭyaḥ
Vocativetvāṣṭi tvāṣṭyau tvāṣṭyaḥ
Accusativetvāṣṭīm tvāṣṭyau tvāṣṭīḥ
Instrumentaltvāṣṭyā tvāṣṭībhyām tvāṣṭībhiḥ
Dativetvāṣṭyai tvāṣṭībhyām tvāṣṭībhyaḥ
Ablativetvāṣṭyāḥ tvāṣṭībhyām tvāṣṭībhyaḥ
Genitivetvāṣṭyāḥ tvāṣṭyoḥ tvāṣṭīnām
Locativetvāṣṭyām tvāṣṭyoḥ tvāṣṭīṣu

Compound tvāṣṭi - tvāṣṭī -

Adverb -tvāṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria