Declension table of ?tvaṣṭṛdevatyā

Deva

FeminineSingularDualPlural
Nominativetvaṣṭṛdevatyā tvaṣṭṛdevatye tvaṣṭṛdevatyāḥ
Vocativetvaṣṭṛdevatye tvaṣṭṛdevatye tvaṣṭṛdevatyāḥ
Accusativetvaṣṭṛdevatyām tvaṣṭṛdevatye tvaṣṭṛdevatyāḥ
Instrumentaltvaṣṭṛdevatyayā tvaṣṭṛdevatyābhyām tvaṣṭṛdevatyābhiḥ
Dativetvaṣṭṛdevatyāyai tvaṣṭṛdevatyābhyām tvaṣṭṛdevatyābhyaḥ
Ablativetvaṣṭṛdevatyāyāḥ tvaṣṭṛdevatyābhyām tvaṣṭṛdevatyābhyaḥ
Genitivetvaṣṭṛdevatyāyāḥ tvaṣṭṛdevatyayoḥ tvaṣṭṛdevatyānām
Locativetvaṣṭṛdevatyāyām tvaṣṭṛdevatyayoḥ tvaṣṭṛdevatyāsu

Adverb -tvaṣṭṛdevatyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria