Declension table of ?tuvivāja

Deva

MasculineSingularDualPlural
Nominativetuvivājaḥ tuvivājau tuvivājāḥ
Vocativetuvivāja tuvivājau tuvivājāḥ
Accusativetuvivājam tuvivājau tuvivājān
Instrumentaltuvivājena tuvivājābhyām tuvivājaiḥ tuvivājebhiḥ
Dativetuvivājāya tuvivājābhyām tuvivājebhyaḥ
Ablativetuvivājāt tuvivājābhyām tuvivājebhyaḥ
Genitivetuvivājasya tuvivājayoḥ tuvivājānām
Locativetuvivāje tuvivājayoḥ tuvivājeṣu

Compound tuvivāja -

Adverb -tuvivājam -tuvivājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria