Declension table of ?tuvimrakṣa

Deva

NeuterSingularDualPlural
Nominativetuvimrakṣam tuvimrakṣe tuvimrakṣāṇi
Vocativetuvimrakṣa tuvimrakṣe tuvimrakṣāṇi
Accusativetuvimrakṣam tuvimrakṣe tuvimrakṣāṇi
Instrumentaltuvimrakṣeṇa tuvimrakṣābhyām tuvimrakṣaiḥ
Dativetuvimrakṣāya tuvimrakṣābhyām tuvimrakṣebhyaḥ
Ablativetuvimrakṣāt tuvimrakṣābhyām tuvimrakṣebhyaḥ
Genitivetuvimrakṣasya tuvimrakṣayoḥ tuvimrakṣāṇām
Locativetuvimrakṣe tuvimrakṣayoḥ tuvimrakṣeṣu

Compound tuvimrakṣa -

Adverb -tuvimrakṣam -tuvimrakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria