Declension table of ?tuvikratu

Deva

NeuterSingularDualPlural
Nominativetuvikratu tuvikratunī tuvikratūni
Vocativetuvikratu tuvikratunī tuvikratūni
Accusativetuvikratu tuvikratunī tuvikratūni
Instrumentaltuvikratunā tuvikratubhyām tuvikratubhiḥ
Dativetuvikratune tuvikratubhyām tuvikratubhyaḥ
Ablativetuvikratunaḥ tuvikratubhyām tuvikratubhyaḥ
Genitivetuvikratunaḥ tuvikratunoḥ tuvikratūnām
Locativetuvikratuni tuvikratunoḥ tuvikratuṣu

Compound tuvikratu -

Adverb -tuvikratu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria