Declension table of ?tuviṣmat

Deva

MasculineSingularDualPlural
Nominativetuviṣmān tuviṣmantau tuviṣmantaḥ
Vocativetuviṣman tuviṣmantau tuviṣmantaḥ
Accusativetuviṣmantam tuviṣmantau tuviṣmataḥ
Instrumentaltuviṣmatā tuviṣmadbhyām tuviṣmadbhiḥ
Dativetuviṣmate tuviṣmadbhyām tuviṣmadbhyaḥ
Ablativetuviṣmataḥ tuviṣmadbhyām tuviṣmadbhyaḥ
Genitivetuviṣmataḥ tuviṣmatoḥ tuviṣmatām
Locativetuviṣmati tuviṣmatoḥ tuviṣmatsu

Compound tuviṣmat -

Adverb -tuviṣmantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria