Declension table of ?tūryaugha

Deva

MasculineSingularDualPlural
Nominativetūryaughaḥ tūryaughau tūryaughāḥ
Vocativetūryaugha tūryaughau tūryaughāḥ
Accusativetūryaugham tūryaughau tūryaughān
Instrumentaltūryaugheṇa tūryaughābhyām tūryaughaiḥ tūryaughebhiḥ
Dativetūryaughāya tūryaughābhyām tūryaughebhyaḥ
Ablativetūryaughāt tūryaughābhyām tūryaughebhyaḥ
Genitivetūryaughasya tūryaughayoḥ tūryaughāṇām
Locativetūryaughe tūryaughayoḥ tūryaugheṣu

Compound tūryaugha -

Adverb -tūryaugham -tūryaughāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria