Declension table of ?tūryagaṇḍa

Deva

MasculineSingularDualPlural
Nominativetūryagaṇḍaḥ tūryagaṇḍau tūryagaṇḍāḥ
Vocativetūryagaṇḍa tūryagaṇḍau tūryagaṇḍāḥ
Accusativetūryagaṇḍam tūryagaṇḍau tūryagaṇḍān
Instrumentaltūryagaṇḍena tūryagaṇḍābhyām tūryagaṇḍaiḥ tūryagaṇḍebhiḥ
Dativetūryagaṇḍāya tūryagaṇḍābhyām tūryagaṇḍebhyaḥ
Ablativetūryagaṇḍāt tūryagaṇḍābhyām tūryagaṇḍebhyaḥ
Genitivetūryagaṇḍasya tūryagaṇḍayoḥ tūryagaṇḍānām
Locativetūryagaṇḍe tūryagaṇḍayoḥ tūryagaṇḍeṣu

Compound tūryagaṇḍa -

Adverb -tūryagaṇḍam -tūryagaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria