Declension table of ?tūṇīrāyamāṇā

Deva

FeminineSingularDualPlural
Nominativetūṇīrāyamāṇā tūṇīrāyamāṇe tūṇīrāyamāṇāḥ
Vocativetūṇīrāyamāṇe tūṇīrāyamāṇe tūṇīrāyamāṇāḥ
Accusativetūṇīrāyamāṇām tūṇīrāyamāṇe tūṇīrāyamāṇāḥ
Instrumentaltūṇīrāyamāṇayā tūṇīrāyamāṇābhyām tūṇīrāyamāṇābhiḥ
Dativetūṇīrāyamāṇāyai tūṇīrāyamāṇābhyām tūṇīrāyamāṇābhyaḥ
Ablativetūṇīrāyamāṇāyāḥ tūṇīrāyamāṇābhyām tūṇīrāyamāṇābhyaḥ
Genitivetūṇīrāyamāṇāyāḥ tūṇīrāyamāṇayoḥ tūṇīrāyamāṇānām
Locativetūṇīrāyamāṇāyām tūṇīrāyamāṇayoḥ tūṇīrāyamāṇāsu

Adverb -tūṇīrāyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria