Declension table of ?tutāta

Deva

MasculineSingularDualPlural
Nominativetutātaḥ tutātau tutātāḥ
Vocativetutāta tutātau tutātāḥ
Accusativetutātam tutātau tutātān
Instrumentaltutātena tutātābhyām tutātaiḥ tutātebhiḥ
Dativetutātāya tutātābhyām tutātebhyaḥ
Ablativetutātāt tutātābhyām tutātebhyaḥ
Genitivetutātasya tutātayoḥ tutātānām
Locativetutāte tutātayoḥ tutāteṣu

Compound tutāta -

Adverb -tutātam -tutātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria