Declension table of ?turīyakavaca

Deva

NeuterSingularDualPlural
Nominativeturīyakavacam turīyakavace turīyakavacāni
Vocativeturīyakavaca turīyakavace turīyakavacāni
Accusativeturīyakavacam turīyakavace turīyakavacāni
Instrumentalturīyakavacena turīyakavacābhyām turīyakavacaiḥ
Dativeturīyakavacāya turīyakavacābhyām turīyakavacebhyaḥ
Ablativeturīyakavacāt turīyakavacābhyām turīyakavacebhyaḥ
Genitiveturīyakavacasya turīyakavacayoḥ turīyakavacānām
Locativeturīyakavace turīyakavacayoḥ turīyakavaceṣu

Compound turīyakavaca -

Adverb -turīyakavacam -turīyakavacāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria