Declension table of ?turīyaka

Deva

NeuterSingularDualPlural
Nominativeturīyakam turīyake turīyakāṇi
Vocativeturīyaka turīyake turīyakāṇi
Accusativeturīyakam turīyake turīyakāṇi
Instrumentalturīyakeṇa turīyakābhyām turīyakaiḥ
Dativeturīyakāya turīyakābhyām turīyakebhyaḥ
Ablativeturīyakāt turīyakābhyām turīyakebhyaḥ
Genitiveturīyakasya turīyakayoḥ turīyakāṇām
Locativeturīyake turīyakayoḥ turīyakeṣu

Compound turīyaka -

Adverb -turīyakam -turīyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria