Declension table of ?turīyaka

Deva

MasculineSingularDualPlural
Nominativeturīyakaḥ turīyakau turīyakāḥ
Vocativeturīyaka turīyakau turīyakāḥ
Accusativeturīyakam turīyakau turīyakān
Instrumentalturīyakeṇa turīyakābhyām turīyakaiḥ turīyakebhiḥ
Dativeturīyakāya turīyakābhyām turīyakebhyaḥ
Ablativeturīyakāt turīyakābhyām turīyakebhyaḥ
Genitiveturīyakasya turīyakayoḥ turīyakāṇām
Locativeturīyake turīyakayoḥ turīyakeṣu

Compound turīyaka -

Adverb -turīyakam -turīyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria