Declension table of ?turīyabhāga

Deva

MasculineSingularDualPlural
Nominativeturīyabhāgaḥ turīyabhāgau turīyabhāgāḥ
Vocativeturīyabhāga turīyabhāgau turīyabhāgāḥ
Accusativeturīyabhāgam turīyabhāgau turīyabhāgān
Instrumentalturīyabhāgeṇa turīyabhāgābhyām turīyabhāgaiḥ turīyabhāgebhiḥ
Dativeturīyabhāgāya turīyabhāgābhyām turīyabhāgebhyaḥ
Ablativeturīyabhāgāt turīyabhāgābhyām turīyabhāgebhyaḥ
Genitiveturīyabhāgasya turīyabhāgayoḥ turīyabhāgāṇām
Locativeturīyabhāge turīyabhāgayoḥ turīyabhāgeṣu

Compound turīyabhāga -

Adverb -turīyabhāgam -turīyabhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria