Declension table of ?turaṅgiṇī

Deva

FeminineSingularDualPlural
Nominativeturaṅgiṇī turaṅgiṇyau turaṅgiṇyaḥ
Vocativeturaṅgiṇi turaṅgiṇyau turaṅgiṇyaḥ
Accusativeturaṅgiṇīm turaṅgiṇyau turaṅgiṇīḥ
Instrumentalturaṅgiṇyā turaṅgiṇībhyām turaṅgiṇībhiḥ
Dativeturaṅgiṇyai turaṅgiṇībhyām turaṅgiṇībhyaḥ
Ablativeturaṅgiṇyāḥ turaṅgiṇībhyām turaṅgiṇībhyaḥ
Genitiveturaṅgiṇyāḥ turaṅgiṇyoḥ turaṅgiṇīnām
Locativeturaṅgiṇyām turaṅgiṇyoḥ turaṅgiṇīṣu

Compound turaṅgiṇi - turaṅgiṇī -

Adverb -turaṅgiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria