Declension table of ?turaṅgayāyinī

Deva

FeminineSingularDualPlural
Nominativeturaṅgayāyinī turaṅgayāyinyau turaṅgayāyinyaḥ
Vocativeturaṅgayāyini turaṅgayāyinyau turaṅgayāyinyaḥ
Accusativeturaṅgayāyinīm turaṅgayāyinyau turaṅgayāyinīḥ
Instrumentalturaṅgayāyinyā turaṅgayāyinībhyām turaṅgayāyinībhiḥ
Dativeturaṅgayāyinyai turaṅgayāyinībhyām turaṅgayāyinībhyaḥ
Ablativeturaṅgayāyinyāḥ turaṅgayāyinībhyām turaṅgayāyinībhyaḥ
Genitiveturaṅgayāyinyāḥ turaṅgayāyinyoḥ turaṅgayāyinīnām
Locativeturaṅgayāyinyām turaṅgayāyinyoḥ turaṅgayāyinīṣu

Compound turaṅgayāyini - turaṅgayāyinī -

Adverb -turaṅgayāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria