Declension table of ?turaṅgalīla

Deva

MasculineSingularDualPlural
Nominativeturaṅgalīlaḥ turaṅgalīlau turaṅgalīlāḥ
Vocativeturaṅgalīla turaṅgalīlau turaṅgalīlāḥ
Accusativeturaṅgalīlam turaṅgalīlau turaṅgalīlān
Instrumentalturaṅgalīlena turaṅgalīlābhyām turaṅgalīlaiḥ turaṅgalīlebhiḥ
Dativeturaṅgalīlāya turaṅgalīlābhyām turaṅgalīlebhyaḥ
Ablativeturaṅgalīlāt turaṅgalīlābhyām turaṅgalīlebhyaḥ
Genitiveturaṅgalīlasya turaṅgalīlayoḥ turaṅgalīlānām
Locativeturaṅgalīle turaṅgalīlayoḥ turaṅgalīleṣu

Compound turaṅgalīla -

Adverb -turaṅgalīlam -turaṅgalīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria