Declension table of ?tulyarūpa

Deva

NeuterSingularDualPlural
Nominativetulyarūpam tulyarūpe tulyarūpāṇi
Vocativetulyarūpa tulyarūpe tulyarūpāṇi
Accusativetulyarūpam tulyarūpe tulyarūpāṇi
Instrumentaltulyarūpeṇa tulyarūpābhyām tulyarūpaiḥ
Dativetulyarūpāya tulyarūpābhyām tulyarūpebhyaḥ
Ablativetulyarūpāt tulyarūpābhyām tulyarūpebhyaḥ
Genitivetulyarūpasya tulyarūpayoḥ tulyarūpāṇām
Locativetulyarūpe tulyarūpayoḥ tulyarūpeṣu

Compound tulyarūpa -

Adverb -tulyarūpam -tulyarūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria