Declension table of ?tuhinācala

Deva

MasculineSingularDualPlural
Nominativetuhinācalaḥ tuhinācalau tuhinācalāḥ
Vocativetuhinācala tuhinācalau tuhinācalāḥ
Accusativetuhinācalam tuhinācalau tuhinācalān
Instrumentaltuhinācalena tuhinācalābhyām tuhinācalaiḥ tuhinācalebhiḥ
Dativetuhinācalāya tuhinācalābhyām tuhinācalebhyaḥ
Ablativetuhinācalāt tuhinācalābhyām tuhinācalebhyaḥ
Genitivetuhinācalasya tuhinācalayoḥ tuhinācalānām
Locativetuhinācale tuhinācalayoḥ tuhinācaleṣu

Compound tuhinācala -

Adverb -tuhinācalam -tuhinācalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria