Declension table of ?tuṅgīpati

Deva

MasculineSingularDualPlural
Nominativetuṅgīpatiḥ tuṅgīpatī tuṅgīpatayaḥ
Vocativetuṅgīpate tuṅgīpatī tuṅgīpatayaḥ
Accusativetuṅgīpatim tuṅgīpatī tuṅgīpatīn
Instrumentaltuṅgīpatinā tuṅgīpatibhyām tuṅgīpatibhiḥ
Dativetuṅgīpataye tuṅgīpatibhyām tuṅgīpatibhyaḥ
Ablativetuṅgīpateḥ tuṅgīpatibhyām tuṅgīpatibhyaḥ
Genitivetuṅgīpateḥ tuṅgīpatyoḥ tuṅgīpatīnām
Locativetuṅgīpatau tuṅgīpatyoḥ tuṅgīpatiṣu

Compound tuṅgīpati -

Adverb -tuṅgīpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria