Declension table of ?tuṅganāsikā

Deva

FeminineSingularDualPlural
Nominativetuṅganāsikā tuṅganāsike tuṅganāsikāḥ
Vocativetuṅganāsike tuṅganāsike tuṅganāsikāḥ
Accusativetuṅganāsikām tuṅganāsike tuṅganāsikāḥ
Instrumentaltuṅganāsikayā tuṅganāsikābhyām tuṅganāsikābhiḥ
Dativetuṅganāsikāyai tuṅganāsikābhyām tuṅganāsikābhyaḥ
Ablativetuṅganāsikāyāḥ tuṅganāsikābhyām tuṅganāsikābhyaḥ
Genitivetuṅganāsikāyāḥ tuṅganāsikayoḥ tuṅganāsikānām
Locativetuṅganāsikāyām tuṅganāsikayoḥ tuṅganāsikāsu

Adverb -tuṅganāsikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria