Declension table of ?tuṅgabha

Deva

NeuterSingularDualPlural
Nominativetuṅgabham tuṅgabhe tuṅgabhāni
Vocativetuṅgabha tuṅgabhe tuṅgabhāni
Accusativetuṅgabham tuṅgabhe tuṅgabhāni
Instrumentaltuṅgabhena tuṅgabhābhyām tuṅgabhaiḥ
Dativetuṅgabhāya tuṅgabhābhyām tuṅgabhebhyaḥ
Ablativetuṅgabhāt tuṅgabhābhyām tuṅgabhebhyaḥ
Genitivetuṅgabhasya tuṅgabhayoḥ tuṅgabhānām
Locativetuṅgabhe tuṅgabhayoḥ tuṅgabheṣu

Compound tuṅgabha -

Adverb -tuṅgabham -tuṅgabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria