Declension table of ?tuṣārāṃśu

Deva

MasculineSingularDualPlural
Nominativetuṣārāṃśuḥ tuṣārāṃśū tuṣārāṃśavaḥ
Vocativetuṣārāṃśo tuṣārāṃśū tuṣārāṃśavaḥ
Accusativetuṣārāṃśum tuṣārāṃśū tuṣārāṃśūn
Instrumentaltuṣārāṃśunā tuṣārāṃśubhyām tuṣārāṃśubhiḥ
Dativetuṣārāṃśave tuṣārāṃśubhyām tuṣārāṃśubhyaḥ
Ablativetuṣārāṃśoḥ tuṣārāṃśubhyām tuṣārāṃśubhyaḥ
Genitivetuṣārāṃśoḥ tuṣārāṃśvoḥ tuṣārāṃśūnām
Locativetuṣārāṃśau tuṣārāṃśvoḥ tuṣārāṃśuṣu

Compound tuṣārāṃśu -

Adverb -tuṣārāṃśu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria