Declension table of ?tryaśrakuṇḍa

Deva

NeuterSingularDualPlural
Nominativetryaśrakuṇḍam tryaśrakuṇḍe tryaśrakuṇḍāni
Vocativetryaśrakuṇḍa tryaśrakuṇḍe tryaśrakuṇḍāni
Accusativetryaśrakuṇḍam tryaśrakuṇḍe tryaśrakuṇḍāni
Instrumentaltryaśrakuṇḍena tryaśrakuṇḍābhyām tryaśrakuṇḍaiḥ
Dativetryaśrakuṇḍāya tryaśrakuṇḍābhyām tryaśrakuṇḍebhyaḥ
Ablativetryaśrakuṇḍāt tryaśrakuṇḍābhyām tryaśrakuṇḍebhyaḥ
Genitivetryaśrakuṇḍasya tryaśrakuṇḍayoḥ tryaśrakuṇḍānām
Locativetryaśrakuṇḍe tryaśrakuṇḍayoḥ tryaśrakuṇḍeṣu

Compound tryaśrakuṇḍa -

Adverb -tryaśrakuṇḍam -tryaśrakuṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria