Declension table of ?tryambakavṛṣabha

Deva

MasculineSingularDualPlural
Nominativetryambakavṛṣabhaḥ tryambakavṛṣabhau tryambakavṛṣabhāḥ
Vocativetryambakavṛṣabha tryambakavṛṣabhau tryambakavṛṣabhāḥ
Accusativetryambakavṛṣabham tryambakavṛṣabhau tryambakavṛṣabhān
Instrumentaltryambakavṛṣabheṇa tryambakavṛṣabhābhyām tryambakavṛṣabhaiḥ tryambakavṛṣabhebhiḥ
Dativetryambakavṛṣabhāya tryambakavṛṣabhābhyām tryambakavṛṣabhebhyaḥ
Ablativetryambakavṛṣabhāt tryambakavṛṣabhābhyām tryambakavṛṣabhebhyaḥ
Genitivetryambakavṛṣabhasya tryambakavṛṣabhayoḥ tryambakavṛṣabhāṇām
Locativetryambakavṛṣabhe tryambakavṛṣabhayoḥ tryambakavṛṣabheṣu

Compound tryambakavṛṣabha -

Adverb -tryambakavṛṣabham -tryambakavṛṣabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria