Declension table of ?tryaṅgula

Deva

MasculineSingularDualPlural
Nominativetryaṅgulaḥ tryaṅgulau tryaṅgulāḥ
Vocativetryaṅgula tryaṅgulau tryaṅgulāḥ
Accusativetryaṅgulam tryaṅgulau tryaṅgulān
Instrumentaltryaṅgulena tryaṅgulābhyām tryaṅgulaiḥ tryaṅgulebhiḥ
Dativetryaṅgulāya tryaṅgulābhyām tryaṅgulebhyaḥ
Ablativetryaṅgulāt tryaṅgulābhyām tryaṅgulebhyaḥ
Genitivetryaṅgulasya tryaṅgulayoḥ tryaṅgulānām
Locativetryaṅgule tryaṅgulayoḥ tryaṅguleṣu

Compound tryaṅgula -

Adverb -tryaṅgulam -tryaṅgulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria