Declension table of ?tryāyuṣa

Deva

NeuterSingularDualPlural
Nominativetryāyuṣam tryāyuṣe tryāyuṣāṇi
Vocativetryāyuṣa tryāyuṣe tryāyuṣāṇi
Accusativetryāyuṣam tryāyuṣe tryāyuṣāṇi
Instrumentaltryāyuṣeṇa tryāyuṣābhyām tryāyuṣaiḥ
Dativetryāyuṣāya tryāyuṣābhyām tryāyuṣebhyaḥ
Ablativetryāyuṣāt tryāyuṣābhyām tryāyuṣebhyaḥ
Genitivetryāyuṣasya tryāyuṣayoḥ tryāyuṣāṇām
Locativetryāyuṣe tryāyuṣayoḥ tryāyuṣeṣu

Compound tryāyuṣa -

Adverb -tryāyuṣam -tryāyuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria