Declension table of ?tryāhika

Deva

NeuterSingularDualPlural
Nominativetryāhikam tryāhike tryāhikāṇi
Vocativetryāhika tryāhike tryāhikāṇi
Accusativetryāhikam tryāhike tryāhikāṇi
Instrumentaltryāhikeṇa tryāhikābhyām tryāhikaiḥ
Dativetryāhikāya tryāhikābhyām tryāhikebhyaḥ
Ablativetryāhikāt tryāhikābhyām tryāhikebhyaḥ
Genitivetryāhikasya tryāhikayoḥ tryāhikāṇām
Locativetryāhike tryāhikayoḥ tryāhikeṣu

Compound tryāhika -

Adverb -tryāhikam -tryāhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria