Declension table of ?tryaṣṭaka

Deva

MasculineSingularDualPlural
Nominativetryaṣṭakaḥ tryaṣṭakau tryaṣṭakāḥ
Vocativetryaṣṭaka tryaṣṭakau tryaṣṭakāḥ
Accusativetryaṣṭakam tryaṣṭakau tryaṣṭakān
Instrumentaltryaṣṭakena tryaṣṭakābhyām tryaṣṭakaiḥ tryaṣṭakebhiḥ
Dativetryaṣṭakāya tryaṣṭakābhyām tryaṣṭakebhyaḥ
Ablativetryaṣṭakāt tryaṣṭakābhyām tryaṣṭakebhyaḥ
Genitivetryaṣṭakasya tryaṣṭakayoḥ tryaṣṭakānām
Locativetryaṣṭake tryaṣṭakayoḥ tryaṣṭakeṣu

Compound tryaṣṭaka -

Adverb -tryaṣṭakam -tryaṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria