Declension table of ?triśyeta

Deva

MasculineSingularDualPlural
Nominativetriśyetaḥ triśyetau triśyetāḥ
Vocativetriśyeta triśyetau triśyetāḥ
Accusativetriśyetam triśyetau triśyetān
Instrumentaltriśyetena triśyetābhyām triśyetaiḥ triśyetebhiḥ
Dativetriśyetāya triśyetābhyām triśyetebhyaḥ
Ablativetriśyetāt triśyetābhyām triśyetebhyaḥ
Genitivetriśyetasya triśyetayoḥ triśyetānām
Locativetriśyete triśyetayoḥ triśyeteṣu

Compound triśyeta -

Adverb -triśyetam -triśyetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria