Declension table of ?triśūlahastā

Deva

FeminineSingularDualPlural
Nominativetriśūlahastā triśūlahaste triśūlahastāḥ
Vocativetriśūlahaste triśūlahaste triśūlahastāḥ
Accusativetriśūlahastām triśūlahaste triśūlahastāḥ
Instrumentaltriśūlahastayā triśūlahastābhyām triśūlahastābhiḥ
Dativetriśūlahastāyai triśūlahastābhyām triśūlahastābhyaḥ
Ablativetriśūlahastāyāḥ triśūlahastābhyām triśūlahastābhyaḥ
Genitivetriśūlahastāyāḥ triśūlahastayoḥ triśūlahastānām
Locativetriśūlahastāyām triśūlahastayoḥ triśūlahastāsu

Adverb -triśūlahastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria