Declension table of ?triśūlahasta

Deva

NeuterSingularDualPlural
Nominativetriśūlahastam triśūlahaste triśūlahastāni
Vocativetriśūlahasta triśūlahaste triśūlahastāni
Accusativetriśūlahastam triśūlahaste triśūlahastāni
Instrumentaltriśūlahastena triśūlahastābhyām triśūlahastaiḥ
Dativetriśūlahastāya triśūlahastābhyām triśūlahastebhyaḥ
Ablativetriśūlahastāt triśūlahastābhyām triśūlahastebhyaḥ
Genitivetriśūlahastasya triśūlahastayoḥ triśūlahastānām
Locativetriśūlahaste triśūlahastayoḥ triśūlahasteṣu

Compound triśūlahasta -

Adverb -triśūlahastam -triśūlahastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria