Declension table of triśūla

Deva

MasculineSingularDualPlural
Nominativetriśūlaḥ triśūlau triśūlāḥ
Vocativetriśūla triśūlau triśūlāḥ
Accusativetriśūlam triśūlau triśūlān
Instrumentaltriśūlena triśūlābhyām triśūlaiḥ triśūlebhiḥ
Dativetriśūlāya triśūlābhyām triśūlebhyaḥ
Ablativetriśūlāt triśūlābhyām triśūlebhyaḥ
Genitivetriśūlasya triśūlayoḥ triśūlānām
Locativetriśūle triśūlayoḥ triśūleṣu

Compound triśūla -

Adverb -triśūlam -triśūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria