Declension table of ?triśokā

Deva

FeminineSingularDualPlural
Nominativetriśokā triśoke triśokāḥ
Vocativetriśoke triśoke triśokāḥ
Accusativetriśokām triśoke triśokāḥ
Instrumentaltriśokayā triśokābhyām triśokābhiḥ
Dativetriśokāyai triśokābhyām triśokābhyaḥ
Ablativetriśokāyāḥ triśokābhyām triśokābhyaḥ
Genitivetriśokāyāḥ triśokayoḥ triśokānām
Locativetriśokāyām triśokayoḥ triśokāsu

Adverb -triśokam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria