Declension table of triśikha

Deva

MasculineSingularDualPlural
Nominativetriśikhaḥ triśikhau triśikhāḥ
Vocativetriśikha triśikhau triśikhāḥ
Accusativetriśikham triśikhau triśikhān
Instrumentaltriśikhena triśikhābhyām triśikhaiḥ triśikhebhiḥ
Dativetriśikhāya triśikhābhyām triśikhebhyaḥ
Ablativetriśikhāt triśikhābhyām triśikhebhyaḥ
Genitivetriśikhasya triśikhayoḥ triśikhānām
Locativetriśikhe triśikhayoḥ triśikheṣu

Compound triśikha -

Adverb -triśikham -triśikhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria