Declension table of triśīrṣa

Deva

MasculineSingularDualPlural
Nominativetriśīrṣaḥ triśīrṣau triśīrṣāḥ
Vocativetriśīrṣa triśīrṣau triśīrṣāḥ
Accusativetriśīrṣam triśīrṣau triśīrṣān
Instrumentaltriśīrṣeṇa triśīrṣābhyām triśīrṣaiḥ triśīrṣebhiḥ
Dativetriśīrṣāya triśīrṣābhyām triśīrṣebhyaḥ
Ablativetriśīrṣāt triśīrṣābhyām triśīrṣebhyaḥ
Genitivetriśīrṣasya triśīrṣayoḥ triśīrṣāṇām
Locativetriśīrṣe triśīrṣayoḥ triśīrṣeṣu

Compound triśīrṣa -

Adverb -triśīrṣam -triśīrṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria