Declension table of ?triśataka

Deva

NeuterSingularDualPlural
Nominativetriśatakam triśatake triśatakāni
Vocativetriśataka triśatake triśatakāni
Accusativetriśatakam triśatake triśatakāni
Instrumentaltriśatakena triśatakābhyām triśatakaiḥ
Dativetriśatakāya triśatakābhyām triśatakebhyaḥ
Ablativetriśatakāt triśatakābhyām triśatakebhyaḥ
Genitivetriśatakasya triśatakayoḥ triśatakānām
Locativetriśatake triśatakayoḥ triśatakeṣu

Compound triśataka -

Adverb -triśatakam -triśatakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria