Declension table of ?triśataṃṣaṣṭiparvan

Deva

MasculineSingularDualPlural
Nominativetriśataṃṣaṣṭiparvā triśataṃṣaṣṭiparvāṇau triśataṃṣaṣṭiparvāṇaḥ
Vocativetriśataṃṣaṣṭiparvan triśataṃṣaṣṭiparvāṇau triśataṃṣaṣṭiparvāṇaḥ
Accusativetriśataṃṣaṣṭiparvāṇam triśataṃṣaṣṭiparvāṇau triśataṃṣaṣṭiparvaṇaḥ
Instrumentaltriśataṃṣaṣṭiparvaṇā triśataṃṣaṣṭiparvabhyām triśataṃṣaṣṭiparvabhiḥ
Dativetriśataṃṣaṣṭiparvaṇe triśataṃṣaṣṭiparvabhyām triśataṃṣaṣṭiparvabhyaḥ
Ablativetriśataṃṣaṣṭiparvaṇaḥ triśataṃṣaṣṭiparvabhyām triśataṃṣaṣṭiparvabhyaḥ
Genitivetriśataṃṣaṣṭiparvaṇaḥ triśataṃṣaṣṭiparvaṇoḥ triśataṃṣaṣṭiparvaṇām
Locativetriśataṃṣaṣṭiparvaṇi triśataṃṣaṣṭiparvaṇoḥ triśataṃṣaṣṭiparvasu

Compound triśataṃṣaṣṭiparva -

Adverb -triśataṃṣaṣṭiparvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria