Declension table of ?triśaṅkuka

Deva

MasculineSingularDualPlural
Nominativetriśaṅkukaḥ triśaṅkukau triśaṅkukāḥ
Vocativetriśaṅkuka triśaṅkukau triśaṅkukāḥ
Accusativetriśaṅkukam triśaṅkukau triśaṅkukān
Instrumentaltriśaṅkukena triśaṅkukābhyām triśaṅkukaiḥ triśaṅkukebhiḥ
Dativetriśaṅkukāya triśaṅkukābhyām triśaṅkukebhyaḥ
Ablativetriśaṅkukāt triśaṅkukābhyām triśaṅkukebhyaḥ
Genitivetriśaṅkukasya triśaṅkukayoḥ triśaṅkukānām
Locativetriśaṅkuke triśaṅkukayoḥ triśaṅkukeṣu

Compound triśaṅkuka -

Adverb -triśaṅkukam -triśaṅkukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria