Declension table of ?triśāṇya

Deva

NeuterSingularDualPlural
Nominativetriśāṇyam triśāṇye triśāṇyāni
Vocativetriśāṇya triśāṇye triśāṇyāni
Accusativetriśāṇyam triśāṇye triśāṇyāni
Instrumentaltriśāṇyena triśāṇyābhyām triśāṇyaiḥ
Dativetriśāṇyāya triśāṇyābhyām triśāṇyebhyaḥ
Ablativetriśāṇyāt triśāṇyābhyām triśāṇyebhyaḥ
Genitivetriśāṇyasya triśāṇyayoḥ triśāṇyānām
Locativetriśāṇye triśāṇyayoḥ triśāṇyeṣu

Compound triśāṇya -

Adverb -triśāṇyam -triśāṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria