Declension table of ?triśṛṅgin

Deva

MasculineSingularDualPlural
Nominativetriśṛṅgī triśṛṅgiṇau triśṛṅgiṇaḥ
Vocativetriśṛṅgin triśṛṅgiṇau triśṛṅgiṇaḥ
Accusativetriśṛṅgiṇam triśṛṅgiṇau triśṛṅgiṇaḥ
Instrumentaltriśṛṅgiṇā triśṛṅgibhyām triśṛṅgibhiḥ
Dativetriśṛṅgiṇe triśṛṅgibhyām triśṛṅgibhyaḥ
Ablativetriśṛṅgiṇaḥ triśṛṅgibhyām triśṛṅgibhyaḥ
Genitivetriśṛṅgiṇaḥ triśṛṅgiṇoḥ triśṛṅgiṇām
Locativetriśṛṅgiṇi triśṛṅgiṇoḥ triśṛṅgiṣu

Compound triśṛṅgi -

Adverb -triśṛṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria