Declension table of ?triyūpa

Deva

MasculineSingularDualPlural
Nominativetriyūpaḥ triyūpau triyūpāḥ
Vocativetriyūpa triyūpau triyūpāḥ
Accusativetriyūpam triyūpau triyūpān
Instrumentaltriyūpeṇa triyūpābhyām triyūpaiḥ triyūpebhiḥ
Dativetriyūpāya triyūpābhyām triyūpebhyaḥ
Ablativetriyūpāt triyūpābhyām triyūpebhyaḥ
Genitivetriyūpasya triyūpayoḥ triyūpāṇām
Locativetriyūpe triyūpayoḥ triyūpeṣu

Compound triyūpa -

Adverb -triyūpam -triyūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria