Declension table of ?triyuktā

Deva

FeminineSingularDualPlural
Nominativetriyuktā triyukte triyuktāḥ
Vocativetriyukte triyukte triyuktāḥ
Accusativetriyuktām triyukte triyuktāḥ
Instrumentaltriyuktayā triyuktābhyām triyuktābhiḥ
Dativetriyuktāyai triyuktābhyām triyuktābhyaḥ
Ablativetriyuktāyāḥ triyuktābhyām triyuktābhyaḥ
Genitivetriyuktāyāḥ triyuktayoḥ triyuktānām
Locativetriyuktāyām triyuktayoḥ triyuktāsu

Adverb -triyuktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria