Declension table of ?triyavastha

Deva

MasculineSingularDualPlural
Nominativetriyavasthaḥ triyavasthau triyavasthāḥ
Vocativetriyavastha triyavasthau triyavasthāḥ
Accusativetriyavastham triyavasthau triyavasthān
Instrumentaltriyavasthena triyavasthābhyām triyavasthaiḥ triyavasthebhiḥ
Dativetriyavasthāya triyavasthābhyām triyavasthebhyaḥ
Ablativetriyavasthāt triyavasthābhyām triyavasthebhyaḥ
Genitivetriyavasthasya triyavasthayoḥ triyavasthānām
Locativetriyavasthe triyavasthayoḥ triyavastheṣu

Compound triyavastha -

Adverb -triyavastham -triyavasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria