Declension table of ?triyava

Deva

MasculineSingularDualPlural
Nominativetriyavaḥ triyavau triyavāḥ
Vocativetriyava triyavau triyavāḥ
Accusativetriyavam triyavau triyavān
Instrumentaltriyaveṇa triyavābhyām triyavaiḥ triyavebhiḥ
Dativetriyavāya triyavābhyām triyavebhyaḥ
Ablativetriyavāt triyavābhyām triyavebhyaḥ
Genitivetriyavasya triyavayoḥ triyavāṇām
Locativetriyave triyavayoḥ triyaveṣu

Compound triyava -

Adverb -triyavam -triyavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria