Declension table of ?triyāma

Deva

MasculineSingularDualPlural
Nominativetriyāmaḥ triyāmau triyāmāḥ
Vocativetriyāma triyāmau triyāmāḥ
Accusativetriyāmam triyāmau triyāmān
Instrumentaltriyāmeṇa triyāmābhyām triyāmaiḥ triyāmebhiḥ
Dativetriyāmāya triyāmābhyām triyāmebhyaḥ
Ablativetriyāmāt triyāmābhyām triyāmebhyaḥ
Genitivetriyāmasya triyāmayoḥ triyāmāṇām
Locativetriyāme triyāmayoḥ triyāmeṣu

Compound triyāma -

Adverb -triyāmam -triyāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria