Declension table of ?trivyāma

Deva

NeuterSingularDualPlural
Nominativetrivyāmam trivyāme trivyāmāṇi
Vocativetrivyāma trivyāme trivyāmāṇi
Accusativetrivyāmam trivyāme trivyāmāṇi
Instrumentaltrivyāmeṇa trivyāmābhyām trivyāmaiḥ
Dativetrivyāmāya trivyāmābhyām trivyāmebhyaḥ
Ablativetrivyāmāt trivyāmābhyām trivyāmebhyaḥ
Genitivetrivyāmasya trivyāmayoḥ trivyāmāṇām
Locativetrivyāme trivyāmayoḥ trivyāmeṣu

Compound trivyāma -

Adverb -trivyāmam -trivyāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria