Declension table of ?trivinatā

Deva

FeminineSingularDualPlural
Nominativetrivinatā trivinate trivinatāḥ
Vocativetrivinate trivinate trivinatāḥ
Accusativetrivinatām trivinate trivinatāḥ
Instrumentaltrivinatayā trivinatābhyām trivinatābhiḥ
Dativetrivinatāyai trivinatābhyām trivinatābhyaḥ
Ablativetrivinatāyāḥ trivinatābhyām trivinatābhyaḥ
Genitivetrivinatāyāḥ trivinatayoḥ trivinatānām
Locativetrivinatāyām trivinatayoḥ trivinatāsu

Adverb -trivinatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria